Original

स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा ।मां चादृष्ट्वा कदाचित्स न गच्छति गृहान्खगः ॥ ६ ॥

Segmented

स पूर्व-संध्याम् ब्रह्माणम् वन्दितुम् याति सर्वदा माम् च अदृष्ट्वा कदाचित् स न गच्छति गृहान् खगः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
संध्याम् संध्या pos=n,g=f,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
वन्दितुम् वन्द् pos=vi
याति या pos=v,p=3,n=s,l=lat
सर्वदा सर्वदा pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अदृष्ट्वा अदृष्ट्वा pos=i
कदाचित् कदाचिद् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
गृहान् गृह pos=n,g=m,c=2,n=p
खगः खग pos=n,g=m,c=1,n=s