Original

ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम् ।न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् ॥ ५ ॥

Segmented

ततो ऽन्यस्मिन् गते च अहनि विरूपाक्षो ऽब्रवीत् सुतम् न प्रेक्षे राजधर्माणम् अद्य पुत्र खग-उत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यस्मिन् अन्य pos=n,g=n,c=7,n=s
गते गम् pos=va,g=n,c=7,n=s,f=part
pos=i
अहनि अहर् pos=n,g=n,c=7,n=s
विरूपाक्षो विरूपाक्ष pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सुतम् सुत pos=n,g=m,c=2,n=s
pos=i
प्रेक्षे प्रेक्ष् pos=v,p=1,n=s,l=lat
राजधर्माणम् राजधर्मन् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
खग खग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s