Original

स तं विपक्षरोमाणं कृत्वाग्नावपचत्तदा ।तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः ॥ ४ ॥

Segmented

स तम् विपक्ष-रोमानम् कृत्वा अग्नौ अपचत् तदा तम् गृहीत्वा सुवर्णम् च ययौ द्रुततरम् द्विजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विपक्ष विपक्ष pos=a,comp=y
रोमानम् रोमन् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
अग्नौ अग्नि pos=n,g=m,c=7,n=s
अपचत् पच् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
pos=i
ययौ या pos=v,p=3,n=s,l=lit
द्रुततरम् द्रुततर pos=a,g=n,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s