Original

ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम् ।निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् ॥ ३ ॥

Segmented

ततो ऽलातेन दीप्तेन विश्वस्तम् निजघान तम् निहत्य च मुदा युक्तः सो ऽनुबन्धम् न दृष्टवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽलातेन अलात pos=n,g=n,c=3,n=s
दीप्तेन दीप् pos=va,g=n,c=3,n=s,f=part
विश्वस्तम् विश्वस् pos=va,g=m,c=2,n=s,f=part
निजघान निहन् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽनुबन्धम् अनुबन्ध pos=n,g=m,c=2,n=s
pos=i
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part