Original

मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः ।क्रव्यादैः कृमिभिश्चान्यैर्न भुज्यन्ते हि तादृशाः ॥ २५ ॥

Segmented

मित्र-द्रोही नृशंसः च कृतघ्नः च नर-अधमः क्रव्यादैः कृमि च अन्यैः न भुज्यन्ते हि तादृशाः

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
द्रोही द्रोहिन् pos=a,g=m,c=1,n=s
नृशंसः नृशंस pos=a,g=m,c=1,n=s
pos=i
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
pos=i
नर नर pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
क्रव्यादैः क्रव्याद pos=n,g=m,c=3,n=p
कृमि कृमि pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
भुज्यन्ते भुज् pos=v,p=3,n=p,l=lat
हि हि pos=i
तादृशाः तादृश pos=a,g=m,c=1,n=p