Original

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ॥ २४ ॥

Segmented

ब्रह्म-घ्ने च सुरापे च चोरे भग्न-व्रते तथा निष्कृतिः विहिता राजन् कृतघ्ने न अस्ति निष्कृतिः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
घ्ने घ्न pos=a,g=m,c=7,n=s
pos=i
सुरापे सुराप pos=a,g=m,c=7,n=s
pos=i
चोरे चोर pos=n,g=m,c=7,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
व्रते व्रत pos=n,g=m,c=7,n=s
तथा तथा pos=i
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
विहिता विधा pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कृतघ्ने कृतघ्न pos=a,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s