Original

इत्युक्ते तस्य ते दासाः शूलमुद्गरपाणयः ।छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा ॥ २२ ॥

Segmented

इति उक्ते तस्य ते दासाः शूल-मुद्गर-पाणयः छित्त्वा तम् खण्डशः पापम् दस्युभ्यः प्रददुः तदा

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
दासाः दास pos=n,g=m,c=1,n=p
शूल शूल pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
छित्त्वा छिद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
खण्डशः खण्डशस् pos=i
पापम् पाप pos=a,g=m,c=2,n=s
दस्युभ्यः दस्यु pos=n,g=m,c=4,n=p
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
तदा तदा pos=i