Original

शिरोभिश्च गता भूमिमूचू रक्षोगणाधिपम् ।न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम् ॥ २० ॥

Segmented

शिरोभिः च गता भूमिम् ऊचू रक्षः-गण-अधिपम् न दातुम् अर्हसि त्वम् नो भक्षणाय अस्य किल्बिषम्

Analysis

Word Lemma Parse
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
pos=i
गता गम् pos=va,g=m,c=1,n=p,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
ऊचू वच् pos=v,p=3,n=p,l=lit
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
pos=i
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
नो मद् pos=n,g=,c=4,n=p
भक्षणाय भक्षण pos=n,g=n,c=4,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s