Original

स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट्तदा ।कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरत् ॥ २ ॥

Segmented

स च अपि पार्श्वे सुष्वाप विश्वस्तो बक-राज् तदा कृतघ्नः तु स दुष्ट-आत्मा तम् जिघांसुः अजागरत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
विश्वस्तो विश्वस् pos=va,g=m,c=1,n=s,f=part
बक बक pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
तदा तदा pos=i
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
अजागरत् जागृ pos=v,p=3,n=s,l=lan