Original

दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः ।इत्यूचुस्तं महाराज राक्षसेन्द्रं निशाचराः ॥ १९ ॥

Segmented

दस्यूनाम् दीयताम् एष साधु अद्य पुरुष-अधमः इति ऊचुः तम् महा-राज राक्षस-इन्द्रम् निशाचराः

Analysis

Word Lemma Parse
दस्यूनाम् दस्यु pos=n,g=m,c=6,n=p
दीयताम् दा pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
इति इति pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
निशाचराः निशाचर pos=n,g=m,c=1,n=p