Original

इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः ।नैच्छन्त तं भक्षयितुं पापकर्मायमित्युत ॥ १८ ॥

Segmented

इति उक्ताः राक्षस-इन्द्रेण राक्षसा घोर-विक्रमाः न ऐच्छन्त तम् भक्षयितुम् पाप-कर्मा अयम् इति उत

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
घोर घोर pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
pos=i
ऐच्छन्त इष् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
भक्षयितुम् भक्षय् pos=vi
पाप पाप pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i