Original

सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम् ।अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति ॥ १६ ॥

Segmented

स स्त्री-कुमारम् च पुरम् बभूव अस्वस्थ-मानसम् अथ अब्रवीत् नृपः पुत्रम् पापो ऽयम् वध्यताम् इति

Analysis

Word Lemma Parse
pos=i
स्त्री स्त्री pos=n,comp=y
कुमारम् कुमार pos=n,g=n,c=1,n=s
pos=i
पुरम् पुर pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अस्वस्थ अस्वस्थ pos=a,comp=y
मानसम् मानस pos=n,g=n,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पापो पाप pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वध्यताम् वध् pos=v,p=3,n=s,l=lot
इति इति pos=i