Original

रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः ।आर्तनादश्च सुमहानभूत्तस्य निवेशने ॥ १५ ॥

Segmented

रुरोद राजा तम् दृष्ट्वा स अमात्यः स पुरोहितः आर्त-नादः च सु महान् अभूत् तस्य निवेशने

Analysis

Word Lemma Parse
रुरोद रुद् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
आर्त आर्त pos=a,comp=y
नादः नाद pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तस्य तद् pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s