Original

तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः ।राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः ।कृतघ्नं पुरुषं तं च गौतमं पापचेतसम् ॥ १४ ॥

Segmented

तम् आदाय अथ रक्षांसि द्रुतम् मेरुव्रजम् ययुः राज्ञः च दर्शयामासुः शरीरम् राजधर्मणः कृतघ्नम् पुरुषम् तम् च गौतमम् पाप-चेतसम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
अथ अथ pos=i
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
द्रुतम् द्रुतम् pos=i
मेरुव्रजम् मेरुव्रज pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
दर्शयामासुः दर्शय् pos=v,p=3,n=p,l=lit
शरीरम् शरीर pos=n,g=n,c=2,n=s
राजधर्मणः राजधर्मन् pos=n,g=m,c=6,n=s
कृतघ्नम् कृतघ्न pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
गौतमम् गौतम pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s