Original

ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा ।राजधर्मशरीरं च पक्षास्थिचरणोज्झितम् ॥ १३ ॥

Segmented

ततो ऽविदूरे जगृहुः गौतमम् राक्षसाः तदा राजधर्मन्-शरीरम् च पक्ष-अस्थि-चरण-उज्झितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽविदूरे अविदूर pos=n,g=n,c=7,n=s
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
गौतमम् गौतम pos=n,g=m,c=2,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तदा तदा pos=i
राजधर्मन् राजधर्मन् pos=n,comp=y
शरीरम् शरीर pos=n,g=n,c=2,n=s
pos=i
पक्ष पक्ष pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
चरण चरण pos=n,comp=y
उज्झितम् उज्झित pos=a,g=n,c=2,n=s