Original

स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः ।त्वरमाणः परं शक्त्या गौतमग्रहणाय वै ॥ १२ ॥

Segmented

स रुदन्न् अगमत् पुत्रो राक्षस-इन्द्रस्य धीमतः त्वरमाणः परम् शक्त्या गौतम-ग्रहणाय वै

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रुदन्न् रुद् pos=va,g=m,c=1,n=s,f=part
अगमत् गम् pos=v,p=3,n=s,l=lun
पुत्रो पुत्र pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
गौतम गौतम pos=n,comp=y
ग्रहणाय ग्रहण pos=n,g=n,c=4,n=s
वै वै pos=i