Original

स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ ।न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः ॥ ११ ॥

Segmented

स एवम् उक्तवान् त्वरितः रक्षोभिः सहितो ययौ न्यग्रोधम् तत्र च अपश्यत् कङ्कालम् राजधर्मणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
कङ्कालम् कङ्काल pos=n,g=n,c=2,n=s
राजधर्मणः राजधर्मन् pos=n,g=m,c=6,n=s