Original

गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम ।पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् ।ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम् ॥ १० ॥

Segmented

गौतमः स गतः तत्र तेन उद्विग्नम् मनो मम पुत्र शीघ्रम् इतो गत्वा राजधर्मन्-निवेशनम् ज्ञायताम् स विशुद्ध-आत्मा यदि जीवति माचिरम्

Analysis

Word Lemma Parse
गौतमः गौतम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
तेन तद् pos=n,g=m,c=3,n=s
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
मनो मनस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
शीघ्रम् शीघ्रम् pos=i
इतो इतस् pos=i
गत्वा गम् pos=vi
राजधर्मन् राजधर्मन् pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
ज्ञायताम् ज्ञा pos=v,p=3,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
माचिरम् माचिरम् pos=i