Original

भीष्म उवाच ।अथ तत्र महार्चिष्माननलो वातसारथिः ।तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् ॥ १ ॥

Segmented

भीष्म उवाच अथ तत्र महा-अर्चिष्मत् अनलो वातसारथिः तस्य अविदूरे रक्षा-अर्थम् खग-इन्द्रेण कृतो ऽभवत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
अनलो अनल pos=n,g=m,c=1,n=s
वातसारथिः वातसारथि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अविदूरे अविदूर pos=n,g=n,c=7,n=s
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
खग खग pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan