Original

कार्त्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः ।तत्रायमपि भोक्ता वै देयमस्मै च मे धनम् ॥ ९ ॥

Segmented

कार्त्तिक्याम् अद्य भोक्तारः सहस्रम् मे द्विजोत्तमाः तत्र अयम् अपि भोक्ता वै देयम् अस्मै च मे धनम्

Analysis

Word Lemma Parse
कार्त्तिक्याम् कार्त्तिकी pos=n,g=f,c=7,n=s
अद्य अद्य pos=i
भोक्तारः भुज् pos=v,p=3,n=p,l=lrt
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अपि अपि pos=i
भोक्ता भुज् pos=v,p=3,n=s,l=lrt
वै वै pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
अस्मै इदम् pos=n,g=m,c=4,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
धनम् धन pos=n,g=n,c=1,n=s