Original

तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा ।भ्राता मे बान्धवश्चासौ सखा च हृदयंगमः ॥ ८ ॥

Segmented

तस्य प्रियम् करिष्यामि स हि माम् आश्रितः सदा भ्राता मे बान्धवः च असौ सखा च हृदयंगमः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
बान्धवः बान्धव pos=n,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
हृदयंगमः हृदयंगम pos=a,g=m,c=1,n=s