Original

अयं वै जननाद्विप्रः सुहृत्तस्य महात्मनः ।संप्रेषितश्च तेनायं काश्यपेन ममान्तिकम् ॥ ७ ॥

Segmented

अयम् वै जननाद् विप्रः सुहृत् तस्य महात्मनः संप्रेषितः च तेन अयम् काश्यपेन मे अन्तिकम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
वै वै pos=i
जननाद् जनन pos=n,g=n,c=5,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
संप्रेषितः संप्रेषय् pos=va,g=m,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
काश्यपेन काश्यप pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s