Original

अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम ।इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम् ॥ ३१ ॥

Segmented

अयम् बक-पतिः पार्श्वे मांस-राशिः स्थितो मम इमम् हत्वा गृहीत्वा च यास्ये ऽहम् समभिद्रुतम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
बक बक pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
मांस मांस pos=n,comp=y
राशिः राशि pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
गृहीत्वा ग्रह् pos=vi
pos=i
यास्ये या pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
समभिद्रुतम् समभिद्रु pos=va,g=n,c=2,n=s,f=part