Original

ततः स पथि भोक्तव्यं प्रेक्षमाणो न किंचन ।कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ॥ ३० ॥

Segmented

ततः स पथि भोक्तव्यम् प्रेक्षमाणो न किंचन कृतघ्नः पुरुष-व्याघ्र मनसा इदम् अचिन्तयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पथि पथिन् pos=n,g=,c=7,n=s
भोक्तव्यम् भुज् pos=va,g=n,c=2,n=s,f=krtya
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan