Original

ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च ।गोत्रमात्रविदो राजा निवासं समपृच्छत ॥ ३ ॥

Segmented

ब्रह्मवर्चस-हीनस्य स्वाध्याय-विरतस्य च गोत्र-मात्र-विदः राजा निवासम् समपृच्छत

Analysis

Word Lemma Parse
ब्रह्मवर्चस ब्रह्मवर्चस pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
विरतस्य विरम् pos=va,g=m,c=6,n=s,f=part
pos=i
गोत्र गोत्र pos=n,comp=y
मात्र मात्र pos=n,comp=y
विदः विद् pos=a,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
समपृच्छत सम्प्रच्छ् pos=v,p=3,n=s,l=lan