Original

न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम ।किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत् ॥ २९ ॥

Segmented

न च अस्ति पथि भोक्तव्यम् प्राण-संधारणम् मम किम् कृत्वा धारयेयम् वै प्राणान् इति अभ्यचिन्तयत्

Analysis

Word Lemma Parse
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पथि पथिन् pos=n,g=,c=7,n=s
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
प्राण प्राण pos=n,comp=y
संधारणम् संधारण pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
धारयेयम् धारय् pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
इति इति pos=i
अभ्यचिन्तयत् अभिचिन्तय् pos=v,p=3,n=s,l=lan