Original

स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा ।हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ।गृहीतो लोभमोहाद्वै दूरं च गमनं मम ॥ २८ ॥

Segmented

स भुक्तवान् सु विश्रान्तः गौतमो ऽचिन्तयत् तदा हाटकस्य अभिरूपस्य भारो ऽयम् सु महान् मया गृहीतो लोभ-मोहात् वै दूरम् च गमनम् मम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भुक्तवान् भुज् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
हाटकस्य हाटक pos=n,g=n,c=6,n=s
अभिरूपस्य अभिरूप pos=a,g=n,c=6,n=s
भारो भार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
गृहीतो ग्रह् pos=va,g=m,c=1,n=s,f=part
लोभ लोभ pos=n,comp=y
मोहात् मोह pos=n,g=m,c=5,n=s
वै वै pos=i
दूरम् दूर pos=a,g=n,c=1,n=s
pos=i
गमनम् गमन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s