Original

तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः ।पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत् ॥ २७ ॥

Segmented

तस्य पक्ष-अग्र-विक्षेपैः क्लमम् व्यपनयत् खगः पूजाम् च अपि अकरोत् धीमान् भोजनम् च अपि अकल्पयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पक्ष पक्ष pos=n,comp=y
अग्र अग्र pos=n,comp=y
विक्षेपैः विक्षेप pos=n,g=m,c=3,n=p
क्लमम् क्लम pos=n,g=m,c=2,n=s
व्यपनयत् व्यपनी pos=v,p=3,n=s,l=lan
खगः खग pos=n,g=m,c=1,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan