Original

ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः ।स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः ॥ २६ ॥

Segmented

ततस् तम् अभ्यगाद् राजन् राजधर्मा खग-उत्तमः स्वागतेन अभ्यनन्दत् च गौतमम् मित्र-वत्सलः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
राजधर्मा राजधर्मन् pos=n,g=m,c=1,n=s
खग खग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
pos=i
गौतमम् गौतम pos=n,g=m,c=2,n=s
मित्र मित्र pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s