Original

कृच्छ्रात्समुद्वहन्वीर न्यग्रोधं समुपागमत् ।न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह ॥ २५ ॥

Segmented

कृच्छ्रात् समुद्वहन् वीर न्यग्रोधम् समुपागमत् न्यषीदत् च परिश्रान्तः क्लान्तः च क्षुधितः च ह

Analysis

Word Lemma Parse
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
समुद्वहन् समुद्वह् pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
समुपागमत् समुपागम् pos=v,p=3,n=s,l=lun
न्यषीदत् निषद् pos=v,p=3,n=s,l=lan
pos=i
परिश्रान्तः परिश्रम् pos=va,g=m,c=1,n=s,f=part
क्लान्तः क्लम् pos=va,g=m,c=1,n=s,f=part
pos=i
क्षुधितः क्षुध् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i