Original

ततः प्रदुद्रुवुः सर्वे विप्रसंघाः समन्ततः ।गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ॥ २४ ॥

Segmented

ततः प्रदुद्रुवुः सर्वे विप्र-संघाः समन्ततः गौतमो ऽपि सुवर्णस्य भारम् आदाय स त्वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
विप्र विप्र pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
भारम् भार pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s