Original

ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः ।नानादिगागतान्राजन्राक्षसान्प्रतिषिध्य वै ॥ २२ ॥

Segmented

ततस् तान् राक्षस-इन्द्रः च द्विजान् आह पुनः वचः नाना दिः-आगतान् राजन् राक्षसान् प्रतिषिध्य वै

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
वचः वचस् pos=n,g=n,c=2,n=s
नाना नाना pos=i
दिः दिश् pos=n,comp=y
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
प्रतिषिध्य प्रतिषिध् pos=vi
वै वै pos=i