Original

ततो महार्हैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः ।ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् ॥ २१ ॥

Segmented

ततो महार्हैः ते सर्वे रत्नैः अभ्यर्चिताः शुभैः ब्राह्मणा मृष्ट-वसनाः सु प्रीताः स्म तदा अभवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
महार्हैः महार्ह pos=a,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रत्नैः रत्न pos=n,g=n,c=3,n=p
अभ्यर्चिताः अभ्यर्च् pos=va,g=m,c=1,n=p,f=part
शुभैः शुभ pos=a,g=n,c=3,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
मृष्ट मृज् pos=va,comp=y,f=part
वसनाः वसन pos=n,g=m,c=1,n=p
सु सु pos=i
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तदा तदा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan