Original

इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि ।यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः ॥ २० ॥

Segmented

इति उक्त-वचने तस्मिन् राक्षस-इन्द्रे महात्मनि यथेष्टम् तानि रत्नानि जगृहुः ब्राह्मण-ऋषभाः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचने वचन pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
तानि तद् pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p