Original

पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् ।न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः ॥ २ ॥

Segmented

पृष्टः च गोत्र-चरणम् स्वाध्यायम् ब्रह्मचारिकम् न तत्र व्याजहार अन्यत् गोत्र-मात्रात् ऋते द्विजः

Analysis

Word Lemma Parse
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
गोत्र गोत्र pos=n,comp=y
चरणम् चरण pos=n,g=n,c=2,n=s
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
ब्रह्मचारिकम् ब्रह्मचारिक pos=n,g=n,c=2,n=s
pos=i
तत्र तत्र pos=i
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
अन्यत् अन्य pos=n,g=n,c=2,n=s
गोत्र गोत्र pos=n,comp=y
मात्रात् मात्र pos=n,g=n,c=5,n=s
ऋते ऋते pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s