Original

गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः ।येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः ।तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत ॥ १९ ॥

Segmented

गृह्णीत रत्नानि एतानि यथोत्साहम् यथेष्टतः येषु येषु च भाण्डेषु भुक्तम् वो द्विजसत्तमाः तानि एव आदाय गच्छध्वम् स्व-वेश्मन् इति भारत

Analysis

Word Lemma Parse
गृह्णीत ग्रह् pos=v,p=2,n=p,l=lot
रत्नानि रत्न pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
यथेष्टतः यथेष्ट pos=a,g=n,c=5,n=s
येषु यद् pos=n,g=n,c=7,n=p
येषु यद् pos=n,g=n,c=7,n=p
pos=i
भाण्डेषु भाण्ड pos=n,g=n,c=7,n=p
भुक्तम् भुक्त pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=8,n=p
तानि तद् pos=n,g=n,c=2,n=p
एव एव pos=i
आदाय आदा pos=vi
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
स्व स्व pos=a,comp=y
वेश्मन् वेश्मन् pos=n,g=n,c=2,n=p
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s