Original

सुवर्णं रजतं चैव मणीनथ च मौक्तिकम् ।वज्रान्महाधनांश्चैव वैडूर्याजिनराङ्कवान् ॥ १७ ॥

Segmented

सुवर्णम् रजतम् च एव मणीन् अथ च मौक्तिकम् वज्रान् महाधनान् च एव वैडूर्य-अजिन-राङ्कवान्

Analysis

Word Lemma Parse
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
मणीन् मणि pos=n,g=m,c=2,n=p
अथ अथ pos=i
pos=i
मौक्तिकम् मौक्तिक pos=n,g=n,c=2,n=s
वज्रान् वज्र pos=n,g=m,c=2,n=p
महाधनान् महाधन pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
वैडूर्य वैडूर्य pos=n,comp=y
अजिन अजिन pos=n,comp=y
राङ्कवान् राङ्कव pos=n,g=m,c=2,n=p