Original

विशेषतस्तु कार्त्तिक्यां द्विजेभ्यः संप्रयच्छति ।शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ॥ १६ ॥

Segmented

विशेषतः तु कार्त्तिक्याम् द्विजेभ्यः सम्प्रयच्छति शरद्-व्यपाये रत्नानि पौर्णमास्याम् इति श्रुतिः

Analysis

Word Lemma Parse
विशेषतः विशेषतः pos=i
तु तु pos=i
कार्त्तिक्याम् कार्त्तिकी pos=n,g=f,c=7,n=s
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
शरद् शरद् pos=n,comp=y
व्यपाये व्यपाय pos=n,g=m,c=7,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s