Original

तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः ।व्यराजन्त महाराज नक्षत्रपतयो यथा ॥ १३ ॥

Segmented

तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः व्यराजन्त महा-राज नक्षत्र-पतयः यथा

Analysis

Word Lemma Parse
तासु तद् pos=n,g=f,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p
पूजिता पूजय् pos=va,g=m,c=1,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
निषण्णा निषद् pos=va,g=m,c=1,n=p,f=part
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नक्षत्र नक्षत्र pos=n,comp=y
पतयः पति pos=n,g=m,c=1,n=p
यथा यथा pos=i