Original

बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् ।भूमौ वरकुथास्तीर्णाः प्रेष्यैर्भरतसत्तम ॥ १२ ॥

Segmented

बृसी तेषाम् तु संन्यस्ता राक्षस-इन्द्रस्य शासनात् भूमौ वर-कुथ-आस्तृताः प्रेष्यैः भरत-सत्तम

Analysis

Word Lemma Parse
बृसी बृसी pos=n,g=f,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
संन्यस्ता संन्यस् pos=va,g=f,c=1,n=p,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
वर वर pos=a,comp=y
कुथ कुथ pos=n,comp=y
आस्तृताः आस्तृ pos=va,g=f,c=1,n=p,f=part
प्रेष्यैः प्रेष्य pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s