Original

तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशां पते ।यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ ११ ॥

Segmented

तान् आगतान् द्विजश्रेष्ठान् विरूपाक्षो विशाम् पते यथार्हम् प्रतिजग्राह विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
द्विजश्रेष्ठान् द्विजश्रेष्ठ pos=n,g=m,c=2,n=p
विरूपाक्षो विरूपाक्ष pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s