Original

ततः सहस्रं विप्राणां विदुषां समलंकृतम् ।स्नातानामनुसंप्राप्तमहतक्षौमवाससाम् ॥ १० ॥

Segmented

ततः सहस्रम् विप्राणाम् विदुषाम् समलंकृतम् स्नातानाम् अनुसंप्राप्तम् अहत-क्षौम-वाससाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
समलंकृतम् समलंकृ pos=va,g=m,c=2,n=s,f=part
स्नातानाम् स्ना pos=va,g=m,c=6,n=p,f=part
अनुसंप्राप्तम् अनुसम्प्राप् pos=va,g=n,c=1,n=s,f=part
अहत अहत pos=a,comp=y
क्षौम क्षौम pos=n,comp=y
वाससाम् वासस् pos=n,g=m,c=6,n=p