Original

भीष्म उवाच ।ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् ।पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे ॥ १ ॥

Segmented

भीष्म उवाच ततः स विदितो राज्ञः प्रविश्य गृहम् उत्तमम् पूजितो राक्षस-इन्द्रेण निषसाद आसन-उत्तमे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रविश्य प्रविश् pos=vi
गृहम् गृह pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
आसन आसन pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=7,n=s