Original

अथोपविष्टं शयने गौतमं बकराट्तदा ।पप्रच्छ काश्यपो वाग्मी किमागमनकारणम् ॥ ९ ॥

Segmented

अथ उपविष्टम् शयने गौतमम् बक-राज् तदा पप्रच्छ काश्यपो वाग्मी किम् आगमन-कारणम्

Analysis

Word Lemma Parse
अथ अथ pos=i
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
शयने शयन pos=n,g=n,c=7,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
बक बक pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
तदा तदा pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
काश्यपो काश्यप pos=n,g=m,c=1,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
आगमन आगमन pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s