Original

तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् ।गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् ॥ ८ ॥

Segmented

तस्मै पर्ण-मयम् दिव्यम् दिव्य-पुष्प-अधिवासितम् गन्ध-आढ्यम् शयनम् प्रादात् स शिश्ये तत्र वै सुखम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
पर्ण पर्ण pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
दिव्य दिव्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
अधिवासितम् अधिवासय् pos=va,g=n,c=2,n=s,f=part
गन्ध गन्ध pos=n,comp=y
आढ्यम् आढ्य pos=a,g=n,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
शिश्ये शी pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
वै वै pos=i
सुखम् सुखम् pos=i