Original

ततो विश्रान्तमासीनं गोत्रप्रश्नमपृच्छत ।सोऽब्रवीद्गौतमोऽस्मीति ब्राह्म नान्यदुदाहरत् ॥ ७ ॥

Segmented

ततो विश्रान्तम् आसीनम् गोत्र-प्रश्नम् अपृच्छत सो ऽब्रवीद् गौतमो अस्मि इति ब्राह्म न अन्यत् उदाहरत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विश्रान्तम् विश्रम् pos=va,g=m,c=2,n=s,f=part
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
गोत्र गोत्र pos=n,comp=y
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
गौतमो गौतम pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
ब्राह्म ब्राह्म pos=a,g=m,c=8,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
उदाहरत् उदाहृ pos=v,p=3,n=s,l=lan