Original

भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः ।क्लमापनयनार्थं स पक्षाभ्यामभ्यवीजयत् ॥ ६ ॥

Segmented

भुक्तवन्तम् च तम् विप्रम् प्रीत-आत्मानम् महा-मनाः क्लम-अपनयन-अर्थम् स पक्षाभ्याम् अभ्यवीजयत्

Analysis

Word Lemma Parse
भुक्तवन्तम् भुज् pos=va,g=m,c=2,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
क्लम क्लम pos=n,comp=y
अपनयन अपनयन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पक्षाभ्याम् पक्ष pos=n,g=m,c=3,n=d
अभ्यवीजयत् अभिवीजय् pos=v,p=3,n=s,l=lan