Original

वह्निं चापि सुसंदीप्तं मीनांश्चैव सुपीवरान् ।स गौतमायातिथये न्यवेदयत काश्यपः ॥ ५ ॥

Segmented

वह्निम् च अपि सु संदीप्तम् मीनान् च एव सु पीवरान् स गौतमाय अतिथये न्यवेदयत काश्यपः

Analysis

Word Lemma Parse
वह्निम् वह्नि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सु सु pos=i
संदीप्तम् संदीप् pos=va,g=m,c=2,n=s,f=part
मीनान् मीन pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सु सु pos=i
पीवरान् पीवर pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
गौतमाय गौतम pos=n,g=m,c=4,n=s
अतिथये अतिथि pos=n,g=m,c=4,n=s
न्यवेदयत निवेदय् pos=v,p=3,n=s,l=lan
काश्यपः काश्यप pos=n,g=m,c=1,n=s