Original

भगीरथरथाक्रान्तान्देशान्गङ्गानिषेवितान् ।ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् ॥ ४ ॥

Segmented

भगीरथ-रथ-आक्रान्तान् देशान् गङ्गा-निषेवितान् ये चरन्ति महा-मीनाः तान् च तस्य अन्वकल्पयत्

Analysis

Word Lemma Parse
भगीरथ भगीरथ pos=n,comp=y
रथ रथ pos=n,comp=y
आक्रान्तान् आक्रम् pos=va,g=m,c=2,n=p,f=part
देशान् देश pos=n,g=m,c=2,n=p
गङ्गा गङ्गा pos=n,comp=y
निषेवितान् निषेव् pos=va,g=m,c=2,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
मीनाः मीन pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अन्वकल्पयत् अनुकल्पय् pos=v,p=3,n=s,l=lan