Original

भीष्म उवाच ।तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा ।शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् ॥ ३ ॥

Segmented

भीष्म उवाच तस्मै दत्त्वा स सत्कारम् विधि-दृष्टेन कर्मणा शाल-पुष्प-मयीम् दिव्याम् बृसीम् समुपकल्पयत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
दत्त्वा दा pos=vi
तद् pos=n,g=m,c=1,n=s
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
शाल शाल pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
बृसीम् बृसी pos=n,g=f,c=2,n=s
समुपकल्पयत् समुपकल्पय् pos=v,p=3,n=s,l=lan